Declension table of ?paramaiśvarya

Deva

NeuterSingularDualPlural
Nominativeparamaiśvaryam paramaiśvarye paramaiśvaryāṇi
Vocativeparamaiśvarya paramaiśvarye paramaiśvaryāṇi
Accusativeparamaiśvaryam paramaiśvarye paramaiśvaryāṇi
Instrumentalparamaiśvaryeṇa paramaiśvaryābhyām paramaiśvaryaiḥ
Dativeparamaiśvaryāya paramaiśvaryābhyām paramaiśvaryebhyaḥ
Ablativeparamaiśvaryāt paramaiśvaryābhyām paramaiśvaryebhyaḥ
Genitiveparamaiśvaryasya paramaiśvaryayoḥ paramaiśvaryāṇām
Locativeparamaiśvarye paramaiśvaryayoḥ paramaiśvaryeṣu

Compound paramaiśvarya -

Adverb -paramaiśvaryam -paramaiśvaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria