Declension table of ?paramahaṃsopaniṣadhṛdaya

Deva

NeuterSingularDualPlural
Nominativeparamahaṃsopaniṣadhṛdayam paramahaṃsopaniṣadhṛdaye paramahaṃsopaniṣadhṛdayāni
Vocativeparamahaṃsopaniṣadhṛdaya paramahaṃsopaniṣadhṛdaye paramahaṃsopaniṣadhṛdayāni
Accusativeparamahaṃsopaniṣadhṛdayam paramahaṃsopaniṣadhṛdaye paramahaṃsopaniṣadhṛdayāni
Instrumentalparamahaṃsopaniṣadhṛdayena paramahaṃsopaniṣadhṛdayābhyām paramahaṃsopaniṣadhṛdayaiḥ
Dativeparamahaṃsopaniṣadhṛdayāya paramahaṃsopaniṣadhṛdayābhyām paramahaṃsopaniṣadhṛdayebhyaḥ
Ablativeparamahaṃsopaniṣadhṛdayāt paramahaṃsopaniṣadhṛdayābhyām paramahaṃsopaniṣadhṛdayebhyaḥ
Genitiveparamahaṃsopaniṣadhṛdayasya paramahaṃsopaniṣadhṛdayayoḥ paramahaṃsopaniṣadhṛdayānām
Locativeparamahaṃsopaniṣadhṛdaye paramahaṃsopaniṣadhṛdayayoḥ paramahaṃsopaniṣadhṛdayeṣu

Compound paramahaṃsopaniṣadhṛdaya -

Adverb -paramahaṃsopaniṣadhṛdayam -paramahaṃsopaniṣadhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria