Declension table of ?paramahaṃsopaniṣad

Deva

FeminineSingularDualPlural
Nominativeparamahaṃsopaniṣat paramahaṃsopaniṣadau paramahaṃsopaniṣadaḥ
Vocativeparamahaṃsopaniṣat paramahaṃsopaniṣadau paramahaṃsopaniṣadaḥ
Accusativeparamahaṃsopaniṣadam paramahaṃsopaniṣadau paramahaṃsopaniṣadaḥ
Instrumentalparamahaṃsopaniṣadā paramahaṃsopaniṣadbhyām paramahaṃsopaniṣadbhiḥ
Dativeparamahaṃsopaniṣade paramahaṃsopaniṣadbhyām paramahaṃsopaniṣadbhyaḥ
Ablativeparamahaṃsopaniṣadaḥ paramahaṃsopaniṣadbhyām paramahaṃsopaniṣadbhyaḥ
Genitiveparamahaṃsopaniṣadaḥ paramahaṃsopaniṣadoḥ paramahaṃsopaniṣadām
Locativeparamahaṃsopaniṣadi paramahaṃsopaniṣadoḥ paramahaṃsopaniṣatsu

Compound paramahaṃsopaniṣat -

Adverb -paramahaṃsopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria