Declension table of ?paramahaṃsapriyā

Deva

FeminineSingularDualPlural
Nominativeparamahaṃsapriyā paramahaṃsapriye paramahaṃsapriyāḥ
Vocativeparamahaṃsapriye paramahaṃsapriye paramahaṃsapriyāḥ
Accusativeparamahaṃsapriyām paramahaṃsapriye paramahaṃsapriyāḥ
Instrumentalparamahaṃsapriyayā paramahaṃsapriyābhyām paramahaṃsapriyābhiḥ
Dativeparamahaṃsapriyāyai paramahaṃsapriyābhyām paramahaṃsapriyābhyaḥ
Ablativeparamahaṃsapriyāyāḥ paramahaṃsapriyābhyām paramahaṃsapriyābhyaḥ
Genitiveparamahaṃsapriyāyāḥ paramahaṃsapriyayoḥ paramahaṃsapriyāṇām
Locativeparamahaṃsapriyāyām paramahaṃsapriyayoḥ paramahaṃsapriyāsu

Adverb -paramahaṃsapriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria