Declension table of ?paramahaṃsapañcāṅga

Deva

NeuterSingularDualPlural
Nominativeparamahaṃsapañcāṅgam paramahaṃsapañcāṅge paramahaṃsapañcāṅgāni
Vocativeparamahaṃsapañcāṅga paramahaṃsapañcāṅge paramahaṃsapañcāṅgāni
Accusativeparamahaṃsapañcāṅgam paramahaṃsapañcāṅge paramahaṃsapañcāṅgāni
Instrumentalparamahaṃsapañcāṅgena paramahaṃsapañcāṅgābhyām paramahaṃsapañcāṅgaiḥ
Dativeparamahaṃsapañcāṅgāya paramahaṃsapañcāṅgābhyām paramahaṃsapañcāṅgebhyaḥ
Ablativeparamahaṃsapañcāṅgāt paramahaṃsapañcāṅgābhyām paramahaṃsapañcāṅgebhyaḥ
Genitiveparamahaṃsapañcāṅgasya paramahaṃsapañcāṅgayoḥ paramahaṃsapañcāṅgānām
Locativeparamahaṃsapañcāṅge paramahaṃsapañcāṅgayoḥ paramahaṃsapañcāṅgeṣu

Compound paramahaṃsapañcāṅga -

Adverb -paramahaṃsapañcāṅgam -paramahaṃsapañcāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria