Declension table of ?paramagahana

Deva

NeuterSingularDualPlural
Nominativeparamagahanam paramagahane paramagahanāni
Vocativeparamagahana paramagahane paramagahanāni
Accusativeparamagahanam paramagahane paramagahanāni
Instrumentalparamagahanena paramagahanābhyām paramagahanaiḥ
Dativeparamagahanāya paramagahanābhyām paramagahanebhyaḥ
Ablativeparamagahanāt paramagahanābhyām paramagahanebhyaḥ
Genitiveparamagahanasya paramagahanayoḥ paramagahanānām
Locativeparamagahane paramagahanayoḥ paramagahaneṣu

Compound paramagahana -

Adverb -paramagahanam -paramagahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria