सुबन्तावली ?परमगहन

Roma

पुमान्एकद्विबहु
प्रथमापरमगहनः परमगहनौ परमगहनाः
सम्बोधनम्परमगहन परमगहनौ परमगहनाः
द्वितीयापरमगहनम् परमगहनौ परमगहनान्
तृतीयापरमगहनेन परमगहनाभ्याम् परमगहनैः परमगहनेभिः
चतुर्थीपरमगहनाय परमगहनाभ्याम् परमगहनेभ्यः
पञ्चमीपरमगहनात् परमगहनाभ्याम् परमगहनेभ्यः
षष्ठीपरमगहनस्य परमगहनयोः परमगहनानाम्
सप्तमीपरमगहने परमगहनयोः परमगहनेषु

समास परमगहन

अव्यय ॰परमगहनम् ॰परमगहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria