सुबन्तावली ?परमदुर्मेधस्

Roma

नपुंसकम्एकद्विबहु
प्रथमापरमदुर्मेधः परमदुर्मेधसी परमदुर्मेधांसि
सम्बोधनम्परमदुर्मेधः परमदुर्मेधसी परमदुर्मेधांसि
द्वितीयापरमदुर्मेधः परमदुर्मेधसी परमदुर्मेधांसि
तृतीयापरमदुर्मेधसा परमदुर्मेधोभ्याम् परमदुर्मेधोभिः
चतुर्थीपरमदुर्मेधसे परमदुर्मेधोभ्याम् परमदुर्मेधोभ्यः
पञ्चमीपरमदुर्मेधसः परमदुर्मेधोभ्याम् परमदुर्मेधोभ्यः
षष्ठीपरमदुर्मेधसः परमदुर्मेधसोः परमदुर्मेधसाम्
सप्तमीपरमदुर्मेधसि परमदुर्मेधसोः परमदुर्मेधःसु

समास परमदुर्मेधस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria