सुबन्तावली ?परमद्रु

Roma

पुमान्एकद्विबहु
प्रथमापरमद्रुः परमद्रू परमद्रवः
सम्बोधनम्परमद्रो परमद्रू परमद्रवः
द्वितीयापरमद्रुम् परमद्रू परमद्रून्
तृतीयापरमद्रुणा परमद्रुभ्याम् परमद्रुभिः
चतुर्थीपरमद्रवे परमद्रुभ्याम् परमद्रुभ्यः
पञ्चमीपरमद्रोः परमद्रुभ्याम् परमद्रुभ्यः
षष्ठीपरमद्रोः परमद्र्वोः परमद्रूणाम्
सप्तमीपरमद्रौ परमद्र्वोः परमद्रुषु

समास परमद्रु

अव्यय ॰परमद्रु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria