Declension table of ?paramabrahmaṇya

Deva

NeuterSingularDualPlural
Nominativeparamabrahmaṇyam paramabrahmaṇye paramabrahmaṇyāni
Vocativeparamabrahmaṇya paramabrahmaṇye paramabrahmaṇyāni
Accusativeparamabrahmaṇyam paramabrahmaṇye paramabrahmaṇyāni
Instrumentalparamabrahmaṇyena paramabrahmaṇyābhyām paramabrahmaṇyaiḥ
Dativeparamabrahmaṇyāya paramabrahmaṇyābhyām paramabrahmaṇyebhyaḥ
Ablativeparamabrahmaṇyāt paramabrahmaṇyābhyām paramabrahmaṇyebhyaḥ
Genitiveparamabrahmaṇyasya paramabrahmaṇyayoḥ paramabrahmaṇyānām
Locativeparamabrahmaṇye paramabrahmaṇyayoḥ paramabrahmaṇyeṣu

Compound paramabrahmaṇya -

Adverb -paramabrahmaṇyam -paramabrahmaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria