Declension table of ?paramabhāsvara

Deva

NeuterSingularDualPlural
Nominativeparamabhāsvaram paramabhāsvare paramabhāsvarāṇi
Vocativeparamabhāsvara paramabhāsvare paramabhāsvarāṇi
Accusativeparamabhāsvaram paramabhāsvare paramabhāsvarāṇi
Instrumentalparamabhāsvareṇa paramabhāsvarābhyām paramabhāsvaraiḥ
Dativeparamabhāsvarāya paramabhāsvarābhyām paramabhāsvarebhyaḥ
Ablativeparamabhāsvarāt paramabhāsvarābhyām paramabhāsvarebhyaḥ
Genitiveparamabhāsvarasya paramabhāsvarayoḥ paramabhāsvarāṇām
Locativeparamabhāsvare paramabhāsvarayoḥ paramabhāsvareṣu

Compound paramabhāsvara -

Adverb -paramabhāsvaram -paramabhāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria