Declension table of ?paramāyus

Deva

MasculineSingularDualPlural
Nominativeparamāyuḥ paramāyuṣau paramāyuṣaḥ
Vocativeparamāyuḥ paramāyuṣau paramāyuṣaḥ
Accusativeparamāyuṣam paramāyuṣau paramāyuṣaḥ
Instrumentalparamāyuṣā paramāyurbhyām paramāyurbhiḥ
Dativeparamāyuṣe paramāyurbhyām paramāyurbhyaḥ
Ablativeparamāyuṣaḥ paramāyurbhyām paramāyurbhyaḥ
Genitiveparamāyuṣaḥ paramāyuṣoḥ paramāyuṣām
Locativeparamāyuṣi paramāyuṣoḥ paramāyuḥṣu

Compound paramāyus -

Adverb -paramāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria