Declension table of paramāvadhi

Deva

MasculineSingularDualPlural
Nominativeparamāvadhiḥ paramāvadhī paramāvadhayaḥ
Vocativeparamāvadhe paramāvadhī paramāvadhayaḥ
Accusativeparamāvadhim paramāvadhī paramāvadhīn
Instrumentalparamāvadhinā paramāvadhibhyām paramāvadhibhiḥ
Dativeparamāvadhaye paramāvadhibhyām paramāvadhibhyaḥ
Ablativeparamāvadheḥ paramāvadhibhyām paramāvadhibhyaḥ
Genitiveparamāvadheḥ paramāvadhyoḥ paramāvadhīnām
Locativeparamāvadhau paramāvadhyoḥ paramāvadhiṣu

Compound paramāvadhi -

Adverb -paramāvadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria