Declension table of ?paramātmaprakāśa

Deva

MasculineSingularDualPlural
Nominativeparamātmaprakāśaḥ paramātmaprakāśau paramātmaprakāśāḥ
Vocativeparamātmaprakāśa paramātmaprakāśau paramātmaprakāśāḥ
Accusativeparamātmaprakāśam paramātmaprakāśau paramātmaprakāśān
Instrumentalparamātmaprakāśena paramātmaprakāśābhyām paramātmaprakāśaiḥ paramātmaprakāśebhiḥ
Dativeparamātmaprakāśāya paramātmaprakāśābhyām paramātmaprakāśebhyaḥ
Ablativeparamātmaprakāśāt paramātmaprakāśābhyām paramātmaprakāśebhyaḥ
Genitiveparamātmaprakāśasya paramātmaprakāśayoḥ paramātmaprakāśānām
Locativeparamātmaprakāśe paramātmaprakāśayoḥ paramātmaprakāśeṣu

Compound paramātmaprakāśa -

Adverb -paramātmaprakāśam -paramātmaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria