सुबन्तावली ?परमात्ममयी

Roma

स्त्रीएकद्विबहु
प्रथमापरमात्ममयी परमात्ममय्यौ परमात्ममय्यः
सम्बोधनम्परमात्ममयि परमात्ममय्यौ परमात्ममय्यः
द्वितीयापरमात्ममयीम् परमात्ममय्यौ परमात्ममयीः
तृतीयापरमात्ममय्या परमात्ममयीभ्याम् परमात्ममयीभिः
चतुर्थीपरमात्ममय्यै परमात्ममयीभ्याम् परमात्ममयीभ्यः
पञ्चमीपरमात्ममय्याः परमात्ममयीभ्याम् परमात्ममयीभ्यः
षष्ठीपरमात्ममय्याः परमात्ममय्योः परमात्ममयीनाम्
सप्तमीपरमात्ममय्याम् परमात्ममय्योः परमात्ममयीषु

समास परमात्ममयि परमात्ममयी

अव्यय ॰परमात्ममयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria