Declension table of ?paramārthikā

Deva

FeminineSingularDualPlural
Nominativeparamārthikā paramārthike paramārthikāḥ
Vocativeparamārthike paramārthike paramārthikāḥ
Accusativeparamārthikām paramārthike paramārthikāḥ
Instrumentalparamārthikayā paramārthikābhyām paramārthikābhiḥ
Dativeparamārthikāyai paramārthikābhyām paramārthikābhyaḥ
Ablativeparamārthikāyāḥ paramārthikābhyām paramārthikābhyaḥ
Genitiveparamārthikāyāḥ paramārthikayoḥ paramārthikānām
Locativeparamārthikāyām paramārthikayoḥ paramārthikāsu

Adverb -paramārthikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria