Declension table of paramārthika

Deva

NeuterSingularDualPlural
Nominativeparamārthikam paramārthike paramārthikāni
Vocativeparamārthika paramārthike paramārthikāni
Accusativeparamārthikam paramārthike paramārthikāni
Instrumentalparamārthikena paramārthikābhyām paramārthikaiḥ
Dativeparamārthikāya paramārthikābhyām paramārthikebhyaḥ
Ablativeparamārthikāt paramārthikābhyām paramārthikebhyaḥ
Genitiveparamārthikasya paramārthikayoḥ paramārthikānām
Locativeparamārthike paramārthikayoḥ paramārthikeṣu

Compound paramārthika -

Adverb -paramārthikam -paramārthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria