Declension table of ?paramārthavindā

Deva

FeminineSingularDualPlural
Nominativeparamārthavindā paramārthavinde paramārthavindāḥ
Vocativeparamārthavinde paramārthavinde paramārthavindāḥ
Accusativeparamārthavindām paramārthavinde paramārthavindāḥ
Instrumentalparamārthavindayā paramārthavindābhyām paramārthavindābhiḥ
Dativeparamārthavindāyai paramārthavindābhyām paramārthavindābhyaḥ
Ablativeparamārthavindāyāḥ paramārthavindābhyām paramārthavindābhyaḥ
Genitiveparamārthavindāyāḥ paramārthavindayoḥ paramārthavindānām
Locativeparamārthavindāyām paramārthavindayoḥ paramārthavindāsu

Adverb -paramārthavindam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria