Declension table of paramārthavid

Deva

NeuterSingularDualPlural
Nominativeparamārthavit paramārthavidī paramārthavindi
Vocativeparamārthavit paramārthavidī paramārthavindi
Accusativeparamārthavit paramārthavidī paramārthavindi
Instrumentalparamārthavidā paramārthavidbhyām paramārthavidbhiḥ
Dativeparamārthavide paramārthavidbhyām paramārthavidbhyaḥ
Ablativeparamārthavidaḥ paramārthavidbhyām paramārthavidbhyaḥ
Genitiveparamārthavidaḥ paramārthavidoḥ paramārthavidām
Locativeparamārthavidi paramārthavidoḥ paramārthavitsu

Compound paramārthavit -

Adverb -paramārthavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria