Declension table of paramārthavid

Deva

FeminineSingularDualPlural
Nominativeparamārthavit paramārthavidau paramārthavidaḥ
Vocativeparamārthavit paramārthavidau paramārthavidaḥ
Accusativeparamārthavidam paramārthavidau paramārthavidaḥ
Instrumentalparamārthavidā paramārthavidbhyām paramārthavidbhiḥ
Dativeparamārthavide paramārthavidbhyām paramārthavidbhyaḥ
Ablativeparamārthavidaḥ paramārthavidbhyām paramārthavidbhyaḥ
Genitiveparamārthavidaḥ paramārthavidoḥ paramārthavidām
Locativeparamārthavidi paramārthavidoḥ paramārthavitsu

Compound paramārthavit -

Adverb -paramārthavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria