Declension table of ?paramārthastuti

Deva

FeminineSingularDualPlural
Nominativeparamārthastutiḥ paramārthastutī paramārthastutayaḥ
Vocativeparamārthastute paramārthastutī paramārthastutayaḥ
Accusativeparamārthastutim paramārthastutī paramārthastutīḥ
Instrumentalparamārthastutyā paramārthastutibhyām paramārthastutibhiḥ
Dativeparamārthastutyai paramārthastutaye paramārthastutibhyām paramārthastutibhyaḥ
Ablativeparamārthastutyāḥ paramārthastuteḥ paramārthastutibhyām paramārthastutibhyaḥ
Genitiveparamārthastutyāḥ paramārthastuteḥ paramārthastutyoḥ paramārthastutīnām
Locativeparamārthastutyām paramārthastutau paramārthastutyoḥ paramārthastutiṣu

Compound paramārthastuti -

Adverb -paramārthastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria