Declension table of paramārthasat

Deva

NeuterSingularDualPlural
Nominativeparamārthasat paramārthasantī paramārthasatī paramārthasanti
Vocativeparamārthasat paramārthasantī paramārthasatī paramārthasanti
Accusativeparamārthasat paramārthasantī paramārthasatī paramārthasanti
Instrumentalparamārthasatā paramārthasadbhyām paramārthasadbhiḥ
Dativeparamārthasate paramārthasadbhyām paramārthasadbhyaḥ
Ablativeparamārthasataḥ paramārthasadbhyām paramārthasadbhyaḥ
Genitiveparamārthasataḥ paramārthasatoḥ paramārthasatām
Locativeparamārthasati paramārthasatoḥ paramārthasatsu

Adverb -paramārthasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria