Declension table of ?paramārthasārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparamārthasārasaṅgrahaḥ paramārthasārasaṅgrahau paramārthasārasaṅgrahāḥ
Vocativeparamārthasārasaṅgraha paramārthasārasaṅgrahau paramārthasārasaṅgrahāḥ
Accusativeparamārthasārasaṅgraham paramārthasārasaṅgrahau paramārthasārasaṅgrahān
Instrumentalparamārthasārasaṅgraheṇa paramārthasārasaṅgrahābhyām paramārthasārasaṅgrahaiḥ paramārthasārasaṅgrahebhiḥ
Dativeparamārthasārasaṅgrahāya paramārthasārasaṅgrahābhyām paramārthasārasaṅgrahebhyaḥ
Ablativeparamārthasārasaṅgrahāt paramārthasārasaṅgrahābhyām paramārthasārasaṅgrahebhyaḥ
Genitiveparamārthasārasaṅgrahasya paramārthasārasaṅgrahayoḥ paramārthasārasaṅgrahāṇām
Locativeparamārthasārasaṅgrahe paramārthasārasaṅgrahayoḥ paramārthasārasaṅgraheṣu

Compound paramārthasārasaṅgraha -

Adverb -paramārthasārasaṅgraham -paramārthasārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria