Declension table of paramārthasāra

Deva

MasculineSingularDualPlural
Nominativeparamārthasāraḥ paramārthasārau paramārthasārāḥ
Vocativeparamārthasāra paramārthasārau paramārthasārāḥ
Accusativeparamārthasāram paramārthasārau paramārthasārān
Instrumentalparamārthasāreṇa paramārthasārābhyām paramārthasāraiḥ paramārthasārebhiḥ
Dativeparamārthasārāya paramārthasārābhyām paramārthasārebhyaḥ
Ablativeparamārthasārāt paramārthasārābhyām paramārthasārebhyaḥ
Genitiveparamārthasārasya paramārthasārayoḥ paramārthasārāṇām
Locativeparamārthasāre paramārthasārayoḥ paramārthasāreṣu

Compound paramārthasāra -

Adverb -paramārthasāram -paramārthasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria