Declension table of ?paramārthadaridra

Deva

MasculineSingularDualPlural
Nominativeparamārthadaridraḥ paramārthadaridrau paramārthadaridrāḥ
Vocativeparamārthadaridra paramārthadaridrau paramārthadaridrāḥ
Accusativeparamārthadaridram paramārthadaridrau paramārthadaridrān
Instrumentalparamārthadaridreṇa paramārthadaridrābhyām paramārthadaridraiḥ paramārthadaridrebhiḥ
Dativeparamārthadaridrāya paramārthadaridrābhyām paramārthadaridrebhyaḥ
Ablativeparamārthadaridrāt paramārthadaridrābhyām paramārthadaridrebhyaḥ
Genitiveparamārthadaridrasya paramārthadaridrayoḥ paramārthadaridrāṇām
Locativeparamārthadaridre paramārthadaridrayoḥ paramārthadaridreṣu

Compound paramārthadaridra -

Adverb -paramārthadaridram -paramārthadaridrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria