Declension table of ?paramārthabhāj

Deva

NeuterSingularDualPlural
Nominativeparamārthabhāk paramārthabhājī paramārthabhāñji
Vocativeparamārthabhāk paramārthabhājī paramārthabhāñji
Accusativeparamārthabhāk paramārthabhājī paramārthabhāñji
Instrumentalparamārthabhājā paramārthabhāgbhyām paramārthabhāgbhiḥ
Dativeparamārthabhāje paramārthabhāgbhyām paramārthabhāgbhyaḥ
Ablativeparamārthabhājaḥ paramārthabhāgbhyām paramārthabhāgbhyaḥ
Genitiveparamārthabhājaḥ paramārthabhājoḥ paramārthabhājām
Locativeparamārthabhāji paramārthabhājoḥ paramārthabhākṣu

Compound paramārthabhāk -

Adverb -paramārthabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria