Declension table of paramārtha

Deva

MasculineSingularDualPlural
Nominativeparamārthaḥ paramārthau paramārthāḥ
Vocativeparamārtha paramārthau paramārthāḥ
Accusativeparamārtham paramārthau paramārthān
Instrumentalparamārthena paramārthābhyām paramārthaiḥ paramārthebhiḥ
Dativeparamārthāya paramārthābhyām paramārthebhyaḥ
Ablativeparamārthāt paramārthābhyām paramārthebhyaḥ
Genitiveparamārthasya paramārthayoḥ paramārthānām
Locativeparamārthe paramārthayoḥ paramārtheṣu

Compound paramārtha -

Adverb -paramārtham -paramārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria