Declension table of ?paramārtā

Deva

FeminineSingularDualPlural
Nominativeparamārtā paramārte paramārtāḥ
Vocativeparamārte paramārte paramārtāḥ
Accusativeparamārtām paramārte paramārtāḥ
Instrumentalparamārtayā paramārtābhyām paramārtābhiḥ
Dativeparamārtāyai paramārtābhyām paramārtābhyaḥ
Ablativeparamārtāyāḥ paramārtābhyām paramārtābhyaḥ
Genitiveparamārtāyāḥ paramārtayoḥ paramārtānām
Locativeparamārtāyām paramārtayoḥ paramārtāsu

Adverb -paramārtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria