सुबन्तावली ?परमार्हत

Roma

पुमान्एकद्विबहु
प्रथमापरमार्हतः परमार्हतौ परमार्हताः
सम्बोधनम्परमार्हत परमार्हतौ परमार्हताः
द्वितीयापरमार्हतम् परमार्हतौ परमार्हतान्
तृतीयापरमार्हतेन परमार्हताभ्याम् परमार्हतैः परमार्हतेभिः
चतुर्थीपरमार्हताय परमार्हताभ्याम् परमार्हतेभ्यः
पञ्चमीपरमार्हतात् परमार्हताभ्याम् परमार्हतेभ्यः
षष्ठीपरमार्हतस्य परमार्हतयोः परमार्हतानाम्
सप्तमीपरमार्हते परमार्हतयोः परमार्हतेषु

समास परमार्हत

अव्यय ॰परमार्हतम् ॰परमार्हतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria