सुबन्तावली ?परमाराध्य

Roma

पुमान्एकद्विबहु
प्रथमापरमाराध्यः परमाराध्यौ परमाराध्याः
सम्बोधनम्परमाराध्य परमाराध्यौ परमाराध्याः
द्वितीयापरमाराध्यम् परमाराध्यौ परमाराध्यान्
तृतीयापरमाराध्येन परमाराध्याभ्याम् परमाराध्यैः परमाराध्येभिः
चतुर्थीपरमाराध्याय परमाराध्याभ्याम् परमाराध्येभ्यः
पञ्चमीपरमाराध्यात् परमाराध्याभ्याम् परमाराध्येभ्यः
षष्ठीपरमाराध्यस्य परमाराध्ययोः परमाराध्यानाम्
सप्तमीपरमाराध्ये परमाराध्ययोः परमाराध्येषु

समास परमाराध्य

अव्यय ॰परमाराध्यम् ॰परमाराध्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria