Declension table of paramāra

Deva

MasculineSingularDualPlural
Nominativeparamāraḥ paramārau paramārāḥ
Vocativeparamāra paramārau paramārāḥ
Accusativeparamāram paramārau paramārān
Instrumentalparamāreṇa paramārābhyām paramāraiḥ paramārebhiḥ
Dativeparamārāya paramārābhyām paramārebhyaḥ
Ablativeparamārāt paramārābhyām paramārebhyaḥ
Genitiveparamārasya paramārayoḥ paramārāṇām
Locativeparamāre paramārayoḥ paramāreṣu

Compound paramāra -

Adverb -paramāram -paramārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria