सुबन्तावली ?परमापक्रम

Roma

पुमान्एकद्विबहु
प्रथमापरमापक्रमः परमापक्रमौ परमापक्रमाः
सम्बोधनम्परमापक्रम परमापक्रमौ परमापक्रमाः
द्वितीयापरमापक्रमम् परमापक्रमौ परमापक्रमान्
तृतीयापरमापक्रमेण परमापक्रमाभ्याम् परमापक्रमैः परमापक्रमेभिः
चतुर्थीपरमापक्रमाय परमापक्रमाभ्याम् परमापक्रमेभ्यः
पञ्चमीपरमापक्रमात् परमापक्रमाभ्याम् परमापक्रमेभ्यः
षष्ठीपरमापक्रमस्य परमापक्रमयोः परमापक्रमाणाम्
सप्तमीपरमापक्रमे परमापक्रमयोः परमापक्रमेषु

समास परमापक्रम

अव्यय ॰परमापक्रमम् ॰परमापक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria