Declension table of ?paramāpad

Deva

FeminineSingularDualPlural
Nominativeparamāpāt paramāpadī paramāpādau paramāpādaḥ
Vocativeparamāpāt paramāpādau paramāpādaḥ
Accusativeparamāpādam paramāpādau paramāpādaḥ
Instrumentalparamāpadā paramāpādbhyām paramāpādbhiḥ
Dativeparamāpade paramāpādbhyām paramāpādbhyaḥ
Ablativeparamāpadaḥ paramāpādbhyām paramāpādbhyaḥ
Genitiveparamāpadaḥ paramāpādoḥ paramāpādām
Locativeparamāpadi paramāpādoḥ paramāpātsu

Compound paramāpat -

Adverb -paramāpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria