Declension table of ?paramānna

Deva

NeuterSingularDualPlural
Nominativeparamānnam paramānne paramānnāni
Vocativeparamānna paramānne paramānnāni
Accusativeparamānnam paramānne paramānnāni
Instrumentalparamānnena paramānnābhyām paramānnaiḥ
Dativeparamānnāya paramānnābhyām paramānnebhyaḥ
Ablativeparamānnāt paramānnābhyām paramānnebhyaḥ
Genitiveparamānnasya paramānnayoḥ paramānnānām
Locativeparamānne paramānnayoḥ paramānneṣu

Compound paramānna -

Adverb -paramānnam -paramānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria