Declension table of ?paramānandīyā

Deva

FeminineSingularDualPlural
Nominativeparamānandīyā paramānandīye paramānandīyāḥ
Vocativeparamānandīye paramānandīye paramānandīyāḥ
Accusativeparamānandīyām paramānandīye paramānandīyāḥ
Instrumentalparamānandīyayā paramānandīyābhyām paramānandīyābhiḥ
Dativeparamānandīyāyai paramānandīyābhyām paramānandīyābhyaḥ
Ablativeparamānandīyāyāḥ paramānandīyābhyām paramānandīyābhyaḥ
Genitiveparamānandīyāyāḥ paramānandīyayoḥ paramānandīyānām
Locativeparamānandīyāyām paramānandīyayoḥ paramānandīyāsu

Adverb -paramānandīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria