Declension table of paramānandīya

Deva

MasculineSingularDualPlural
Nominativeparamānandīyaḥ paramānandīyau paramānandīyāḥ
Vocativeparamānandīya paramānandīyau paramānandīyāḥ
Accusativeparamānandīyam paramānandīyau paramānandīyān
Instrumentalparamānandīyena paramānandīyābhyām paramānandīyaiḥ paramānandīyebhiḥ
Dativeparamānandīyāya paramānandīyābhyām paramānandīyebhyaḥ
Ablativeparamānandīyāt paramānandīyābhyām paramānandīyebhyaḥ
Genitiveparamānandīyasya paramānandīyayoḥ paramānandīyānām
Locativeparamānandīye paramānandīyayoḥ paramānandīyeṣu

Compound paramānandīya -

Adverb -paramānandīyam -paramānandīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria