Declension table of ?paramākhyā

Deva

FeminineSingularDualPlural
Nominativeparamākhyā paramākhye paramākhyāḥ
Vocativeparamākhye paramākhye paramākhyāḥ
Accusativeparamākhyām paramākhye paramākhyāḥ
Instrumentalparamākhyayā paramākhyābhyām paramākhyābhiḥ
Dativeparamākhyāyai paramākhyābhyām paramākhyābhyaḥ
Ablativeparamākhyāyāḥ paramākhyābhyām paramākhyābhyaḥ
Genitiveparamākhyāyāḥ paramākhyayoḥ paramākhyāṇām
Locativeparamākhyāyām paramākhyayoḥ paramākhyāsu

Adverb -paramākhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria