सुबन्तावली ?परमागमसार

Roma

पुमान्एकद्विबहु
प्रथमापरमागमसारः परमागमसारौ परमागमसाराः
सम्बोधनम्परमागमसार परमागमसारौ परमागमसाराः
द्वितीयापरमागमसारम् परमागमसारौ परमागमसारान्
तृतीयापरमागमसारेण परमागमसाराभ्याम् परमागमसारैः परमागमसारेभिः
चतुर्थीपरमागमसाराय परमागमसाराभ्याम् परमागमसारेभ्यः
पञ्चमीपरमागमसारात् परमागमसाराभ्याम् परमागमसारेभ्यः
षष्ठीपरमागमसारस्य परमागमसारयोः परमागमसाराणाम्
सप्तमीपरमागमसारे परमागमसारयोः परमागमसारेषु

समास परमागमसार

अव्यय ॰परमागमसारम् ॰परमागमसारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria