Declension table of ?paramāṅganā

Deva

FeminineSingularDualPlural
Nominativeparamāṅganā paramāṅgane paramāṅganāḥ
Vocativeparamāṅgane paramāṅgane paramāṅganāḥ
Accusativeparamāṅganām paramāṅgane paramāṅganāḥ
Instrumentalparamāṅganayā paramāṅganābhyām paramāṅganābhiḥ
Dativeparamāṅganāyai paramāṅganābhyām paramāṅganābhyaḥ
Ablativeparamāṅganāyāḥ paramāṅganābhyām paramāṅganābhyaḥ
Genitiveparamāṅganāyāḥ paramāṅganayoḥ paramāṅganānām
Locativeparamāṅganāyām paramāṅganayoḥ paramāṅganāsu

Adverb -paramāṅganam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria