Declension table of ?paramādvaita

Deva

NeuterSingularDualPlural
Nominativeparamādvaitam paramādvaite paramādvaitāni
Vocativeparamādvaita paramādvaite paramādvaitāni
Accusativeparamādvaitam paramādvaite paramādvaitāni
Instrumentalparamādvaitena paramādvaitābhyām paramādvaitaiḥ
Dativeparamādvaitāya paramādvaitābhyām paramādvaitebhyaḥ
Ablativeparamādvaitāt paramādvaitābhyām paramādvaitebhyaḥ
Genitiveparamādvaitasya paramādvaitayoḥ paramādvaitānām
Locativeparamādvaite paramādvaitayoḥ paramādvaiteṣu

Compound paramādvaita -

Adverb -paramādvaitam -paramādvaitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria