Declension table of parama

Deva

NeuterSingularDualPlural
Nominativeparamam parame paramāṇi
Vocativeparama parame paramāṇi
Accusativeparamam parame paramāṇi
Instrumentalparameṇa paramābhyām paramaiḥ
Dativeparamāya paramābhyām paramebhyaḥ
Ablativeparamāt paramābhyām paramebhyaḥ
Genitiveparamasya paramayoḥ paramāṇām
Locativeparame paramayoḥ parameṣu

Compound parama -

Adverb -paramam -paramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria