Declension table of ?paramṛtyu

Deva

MasculineSingularDualPlural
Nominativeparamṛtyuḥ paramṛtyū paramṛtyavaḥ
Vocativeparamṛtyo paramṛtyū paramṛtyavaḥ
Accusativeparamṛtyum paramṛtyū paramṛtyūn
Instrumentalparamṛtyunā paramṛtyubhyām paramṛtyubhiḥ
Dativeparamṛtyave paramṛtyubhyām paramṛtyubhyaḥ
Ablativeparamṛtyoḥ paramṛtyubhyām paramṛtyubhyaḥ
Genitiveparamṛtyoḥ paramṛtyvoḥ paramṛtyūnām
Locativeparamṛtyau paramṛtyvoḥ paramṛtyuṣu

Compound paramṛtyu -

Adverb -paramṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria