सुबन्तावली ?परलोकहस्त

Roma

नपुंसकम्एकद्विबहु
प्रथमापरलोकहस्तम् परलोकहस्ते परलोकहस्तानि
सम्बोधनम्परलोकहस्त परलोकहस्ते परलोकहस्तानि
द्वितीयापरलोकहस्तम् परलोकहस्ते परलोकहस्तानि
तृतीयापरलोकहस्तेन परलोकहस्ताभ्याम् परलोकहस्तैः
चतुर्थीपरलोकहस्ताय परलोकहस्ताभ्याम् परलोकहस्तेभ्यः
पञ्चमीपरलोकहस्तात् परलोकहस्ताभ्याम् परलोकहस्तेभ्यः
षष्ठीपरलोकहस्तस्य परलोकहस्तयोः परलोकहस्तानाम्
सप्तमीपरलोकहस्ते परलोकहस्तयोः परलोकहस्तेषु

समास परलोकहस्त

अव्यय ॰परलोकहस्तम् ॰परलोकहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria