सुबन्तावली ?परलोकगता

Roma

स्त्रीएकद्विबहु
प्रथमापरलोकगता परलोकगते परलोकगताः
सम्बोधनम्परलोकगते परलोकगते परलोकगताः
द्वितीयापरलोकगताम् परलोकगते परलोकगताः
तृतीयापरलोकगतया परलोकगताभ्याम् परलोकगताभिः
चतुर्थीपरलोकगतायै परलोकगताभ्याम् परलोकगताभ्यः
पञ्चमीपरलोकगतायाः परलोकगताभ्याम् परलोकगताभ्यः
षष्ठीपरलोकगतायाः परलोकगतयोः परलोकगतानाम्
सप्तमीपरलोकगतायाम् परलोकगतयोः परलोकगतासु

अव्यय ॰परलोकगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria