Declension table of ?parakhātakā

Deva

FeminineSingularDualPlural
Nominativeparakhātakā parakhātake parakhātakāḥ
Vocativeparakhātake parakhātake parakhātakāḥ
Accusativeparakhātakām parakhātake parakhātakāḥ
Instrumentalparakhātakayā parakhātakābhyām parakhātakābhiḥ
Dativeparakhātakāyai parakhātakābhyām parakhātakābhyaḥ
Ablativeparakhātakāyāḥ parakhātakābhyām parakhātakābhyaḥ
Genitiveparakhātakāyāḥ parakhātakayoḥ parakhātakānām
Locativeparakhātakāyām parakhātakayoḥ parakhātakāsu

Adverb -parakhātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria