सुबन्तावली ?परकर्मनिरत

Roma

पुमान्एकद्विबहु
प्रथमापरकर्मनिरतः परकर्मनिरतौ परकर्मनिरताः
सम्बोधनम्परकर्मनिरत परकर्मनिरतौ परकर्मनिरताः
द्वितीयापरकर्मनिरतम् परकर्मनिरतौ परकर्मनिरतान्
तृतीयापरकर्मनिरतेन परकर्मनिरताभ्याम् परकर्मनिरतैः परकर्मनिरतेभिः
चतुर्थीपरकर्मनिरताय परकर्मनिरताभ्याम् परकर्मनिरतेभ्यः
पञ्चमीपरकर्मनिरतात् परकर्मनिरताभ्याम् परकर्मनिरतेभ्यः
षष्ठीपरकर्मनिरतस्य परकर्मनिरतयोः परकर्मनिरतानाम्
सप्तमीपरकर्मनिरते परकर्मनिरतयोः परकर्मनिरतेषु

समास परकर्मनिरत

अव्यय ॰परकर्मनिरतम् ॰परकर्मनिरतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria