Declension table of ?parakṣudrā

Deva

FeminineSingularDualPlural
Nominativeparakṣudrā parakṣudre parakṣudrāḥ
Vocativeparakṣudre parakṣudre parakṣudrāḥ
Accusativeparakṣudrām parakṣudre parakṣudrāḥ
Instrumentalparakṣudrayā parakṣudrābhyām parakṣudrābhiḥ
Dativeparakṣudrāyai parakṣudrābhyām parakṣudrābhyaḥ
Ablativeparakṣudrāyāḥ parakṣudrābhyām parakṣudrābhyaḥ
Genitiveparakṣudrāyāḥ parakṣudrayoḥ parakṣudrāṇām
Locativeparakṣudrāyām parakṣudrayoḥ parakṣudrāsu

Adverb -parakṣudram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria