Declension table of ?parakṛtya

Deva

NeuterSingularDualPlural
Nominativeparakṛtyam parakṛtye parakṛtyāni
Vocativeparakṛtya parakṛtye parakṛtyāni
Accusativeparakṛtyam parakṛtye parakṛtyāni
Instrumentalparakṛtyena parakṛtyābhyām parakṛtyaiḥ
Dativeparakṛtyāya parakṛtyābhyām parakṛtyebhyaḥ
Ablativeparakṛtyāt parakṛtyābhyām parakṛtyebhyaḥ
Genitiveparakṛtyasya parakṛtyayoḥ parakṛtyānām
Locativeparakṛtye parakṛtyayoḥ parakṛtyeṣu

Compound parakṛtya -

Adverb -parakṛtyam -parakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria