Declension table of ?parajñānamaya

Deva

MasculineSingularDualPlural
Nominativeparajñānamayaḥ parajñānamayau parajñānamayāḥ
Vocativeparajñānamaya parajñānamayau parajñānamayāḥ
Accusativeparajñānamayam parajñānamayau parajñānamayān
Instrumentalparajñānamayena parajñānamayābhyām parajñānamayaiḥ parajñānamayebhiḥ
Dativeparajñānamayāya parajñānamayābhyām parajñānamayebhyaḥ
Ablativeparajñānamayāt parajñānamayābhyām parajñānamayebhyaḥ
Genitiveparajñānamayasya parajñānamayayoḥ parajñānamayānām
Locativeparajñānamaye parajñānamayayoḥ parajñānamayeṣu

Compound parajñānamaya -

Adverb -parajñānamayam -parajñānamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria