Declension table of ?parajātā

Deva

FeminineSingularDualPlural
Nominativeparajātā parajāte parajātāḥ
Vocativeparajāte parajāte parajātāḥ
Accusativeparajātām parajāte parajātāḥ
Instrumentalparajātayā parajātābhyām parajātābhiḥ
Dativeparajātāyai parajātābhyām parajātābhyaḥ
Ablativeparajātāyāḥ parajātābhyām parajātābhyaḥ
Genitiveparajātāyāḥ parajātayoḥ parajātānām
Locativeparajātāyām parajātayoḥ parajātāsu

Adverb -parajātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria